सुबन्तावली ?तूर्णग

Roma

पुमान्एकद्विबहु
प्रथमातूर्णगः तूर्णगौ तूर्णगाः
सम्बोधनम्तूर्णग तूर्णगौ तूर्णगाः
द्वितीयातूर्णगम् तूर्णगौ तूर्णगान्
तृतीयातूर्णगेन तूर्णगाभ्याम् तूर्णगैः तूर्णगेभिः
चतुर्थीतूर्णगाय तूर्णगाभ्याम् तूर्णगेभ्यः
पञ्चमीतूर्णगात् तूर्णगाभ्याम् तूर्णगेभ्यः
षष्ठीतूर्णगस्य तूर्णगयोः तूर्णगानाम्
सप्तमीतूर्णगे तूर्णगयोः तूर्णगेषु

समास तूर्णग

अव्यय ॰तूर्णगम् ॰तूर्णगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria