Declension table of ?tūlta

Deva

MasculineSingularDualPlural
Nominativetūltaḥ tūltau tūltāḥ
Vocativetūlta tūltau tūltāḥ
Accusativetūltam tūltau tūltān
Instrumentaltūltena tūltābhyām tūltaiḥ tūltebhiḥ
Dativetūltāya tūltābhyām tūltebhyaḥ
Ablativetūltāt tūltābhyām tūltebhyaḥ
Genitivetūltasya tūltayoḥ tūltānām
Locativetūlte tūltayoḥ tūlteṣu

Compound tūlta -

Adverb -tūltam -tūltāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria