Declension table of ?tūlitavyā

Deva

FeminineSingularDualPlural
Nominativetūlitavyā tūlitavye tūlitavyāḥ
Vocativetūlitavye tūlitavye tūlitavyāḥ
Accusativetūlitavyām tūlitavye tūlitavyāḥ
Instrumentaltūlitavyayā tūlitavyābhyām tūlitavyābhiḥ
Dativetūlitavyāyai tūlitavyābhyām tūlitavyābhyaḥ
Ablativetūlitavyāyāḥ tūlitavyābhyām tūlitavyābhyaḥ
Genitivetūlitavyāyāḥ tūlitavyayoḥ tūlitavyānām
Locativetūlitavyāyām tūlitavyayoḥ tūlitavyāsu

Adverb -tūlitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria