Declension table of ?tūliṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativetūliṣyamāṇā tūliṣyamāṇe tūliṣyamāṇāḥ
Vocativetūliṣyamāṇe tūliṣyamāṇe tūliṣyamāṇāḥ
Accusativetūliṣyamāṇām tūliṣyamāṇe tūliṣyamāṇāḥ
Instrumentaltūliṣyamāṇayā tūliṣyamāṇābhyām tūliṣyamāṇābhiḥ
Dativetūliṣyamāṇāyai tūliṣyamāṇābhyām tūliṣyamāṇābhyaḥ
Ablativetūliṣyamāṇāyāḥ tūliṣyamāṇābhyām tūliṣyamāṇābhyaḥ
Genitivetūliṣyamāṇāyāḥ tūliṣyamāṇayoḥ tūliṣyamāṇānām
Locativetūliṣyamāṇāyām tūliṣyamāṇayoḥ tūliṣyamāṇāsu

Adverb -tūliṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria