सुबन्तावली ?तूलशर्करा

Roma

स्त्रीएकद्विबहु
प्रथमातूलशर्करा तूलशर्करे तूलशर्कराः
सम्बोधनम्तूलशर्करे तूलशर्करे तूलशर्कराः
द्वितीयातूलशर्कराम् तूलशर्करे तूलशर्कराः
तृतीयातूलशर्करया तूलशर्कराभ्याम् तूलशर्कराभिः
चतुर्थीतूलशर्करायै तूलशर्कराभ्याम् तूलशर्कराभ्यः
पञ्चमीतूलशर्करायाः तूलशर्कराभ्याम् तूलशर्कराभ्यः
षष्ठीतूलशर्करायाः तूलशर्करयोः तूलशर्कराणाम्
सप्तमीतूलशर्करायाम् तूलशर्करयोः तूलशर्करासु

अव्यय ॰तूलशर्करम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria