सुबन्तावली ?तूलयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमातूलयिष्यमाणः तूलयिष्यमाणौ तूलयिष्यमाणाः
सम्बोधनम्तूलयिष्यमाण तूलयिष्यमाणौ तूलयिष्यमाणाः
द्वितीयातूलयिष्यमाणम् तूलयिष्यमाणौ तूलयिष्यमाणान्
तृतीयातूलयिष्यमाणेन तूलयिष्यमाणाभ्याम् तूलयिष्यमाणैः तूलयिष्यमाणेभिः
चतुर्थीतूलयिष्यमाणाय तूलयिष्यमाणाभ्याम् तूलयिष्यमाणेभ्यः
पञ्चमीतूलयिष्यमाणात् तूलयिष्यमाणाभ्याम् तूलयिष्यमाणेभ्यः
षष्ठीतूलयिष्यमाणस्य तूलयिष्यमाणयोः तूलयिष्यमाणानाम्
सप्तमीतूलयिष्यमाणे तूलयिष्यमाणयोः तूलयिष्यमाणेषु

समास तूलयिष्यमाण

अव्यय ॰तूलयिष्यमाणम् ॰तूलयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria