Declension table of ?tūṭṭa

Deva

NeuterSingularDualPlural
Nominativetūṭṭam tūṭṭe tūṭṭāni
Vocativetūṭṭa tūṭṭe tūṭṭāni
Accusativetūṭṭam tūṭṭe tūṭṭāni
Instrumentaltūṭṭena tūṭṭābhyām tūṭṭaiḥ
Dativetūṭṭāya tūṭṭābhyām tūṭṭebhyaḥ
Ablativetūṭṭāt tūṭṭābhyām tūṭṭebhyaḥ
Genitivetūṭṭasya tūṭṭayoḥ tūṭṭānām
Locativetūṭṭe tūṭṭayoḥ tūṭṭeṣu

Compound tūṭṭa -

Adverb -tūṭṭam -tūṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria