Declension table of ?tūṣitavya

Deva

NeuterSingularDualPlural
Nominativetūṣitavyam tūṣitavye tūṣitavyāni
Vocativetūṣitavya tūṣitavye tūṣitavyāni
Accusativetūṣitavyam tūṣitavye tūṣitavyāni
Instrumentaltūṣitavyena tūṣitavyābhyām tūṣitavyaiḥ
Dativetūṣitavyāya tūṣitavyābhyām tūṣitavyebhyaḥ
Ablativetūṣitavyāt tūṣitavyābhyām tūṣitavyebhyaḥ
Genitivetūṣitavyasya tūṣitavyayoḥ tūṣitavyānām
Locativetūṣitavye tūṣitavyayoḥ tūṣitavyeṣu

Compound tūṣitavya -

Adverb -tūṣitavyam -tūṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria