Declension table of ?tūṣiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativetūṣiṣyamāṇaḥ tūṣiṣyamāṇau tūṣiṣyamāṇāḥ
Vocativetūṣiṣyamāṇa tūṣiṣyamāṇau tūṣiṣyamāṇāḥ
Accusativetūṣiṣyamāṇam tūṣiṣyamāṇau tūṣiṣyamāṇān
Instrumentaltūṣiṣyamāṇena tūṣiṣyamāṇābhyām tūṣiṣyamāṇaiḥ tūṣiṣyamāṇebhiḥ
Dativetūṣiṣyamāṇāya tūṣiṣyamāṇābhyām tūṣiṣyamāṇebhyaḥ
Ablativetūṣiṣyamāṇāt tūṣiṣyamāṇābhyām tūṣiṣyamāṇebhyaḥ
Genitivetūṣiṣyamāṇasya tūṣiṣyamāṇayoḥ tūṣiṣyamāṇānām
Locativetūṣiṣyamāṇe tūṣiṣyamāṇayoḥ tūṣiṣyamāṇeṣu

Compound tūṣiṣyamāṇa -

Adverb -tūṣiṣyamāṇam -tūṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria