Declension table of ?tūṣantī

Deva

FeminineSingularDualPlural
Nominativetūṣantī tūṣantyau tūṣantyaḥ
Vocativetūṣanti tūṣantyau tūṣantyaḥ
Accusativetūṣantīm tūṣantyau tūṣantīḥ
Instrumentaltūṣantyā tūṣantībhyām tūṣantībhiḥ
Dativetūṣantyai tūṣantībhyām tūṣantībhyaḥ
Ablativetūṣantyāḥ tūṣantībhyām tūṣantībhyaḥ
Genitivetūṣantyāḥ tūṣantyoḥ tūṣantīnām
Locativetūṣantyām tūṣantyoḥ tūṣantīṣu

Compound tūṣanti - tūṣantī -

Adverb -tūṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria