Declension table of ?tūṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativetūṣaṇīyā tūṣaṇīye tūṣaṇīyāḥ
Vocativetūṣaṇīye tūṣaṇīye tūṣaṇīyāḥ
Accusativetūṣaṇīyām tūṣaṇīye tūṣaṇīyāḥ
Instrumentaltūṣaṇīyayā tūṣaṇīyābhyām tūṣaṇīyābhiḥ
Dativetūṣaṇīyāyai tūṣaṇīyābhyām tūṣaṇīyābhyaḥ
Ablativetūṣaṇīyāyāḥ tūṣaṇīyābhyām tūṣaṇīyābhyaḥ
Genitivetūṣaṇīyāyāḥ tūṣaṇīyayoḥ tūṣaṇīyānām
Locativetūṣaṇīyāyām tūṣaṇīyayoḥ tūṣaṇīyāsu

Adverb -tūṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria