Declension table of ?tūṣaṇīya

Deva

NeuterSingularDualPlural
Nominativetūṣaṇīyam tūṣaṇīye tūṣaṇīyāni
Vocativetūṣaṇīya tūṣaṇīye tūṣaṇīyāni
Accusativetūṣaṇīyam tūṣaṇīye tūṣaṇīyāni
Instrumentaltūṣaṇīyena tūṣaṇīyābhyām tūṣaṇīyaiḥ
Dativetūṣaṇīyāya tūṣaṇīyābhyām tūṣaṇīyebhyaḥ
Ablativetūṣaṇīyāt tūṣaṇīyābhyām tūṣaṇīyebhyaḥ
Genitivetūṣaṇīyasya tūṣaṇīyayoḥ tūṣaṇīyānām
Locativetūṣaṇīye tūṣaṇīyayoḥ tūṣaṇīyeṣu

Compound tūṣaṇīya -

Adverb -tūṣaṇīyam -tūṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria