Declension table of ?tūṣṭavat

Deva

MasculineSingularDualPlural
Nominativetūṣṭavān tūṣṭavantau tūṣṭavantaḥ
Vocativetūṣṭavan tūṣṭavantau tūṣṭavantaḥ
Accusativetūṣṭavantam tūṣṭavantau tūṣṭavataḥ
Instrumentaltūṣṭavatā tūṣṭavadbhyām tūṣṭavadbhiḥ
Dativetūṣṭavate tūṣṭavadbhyām tūṣṭavadbhyaḥ
Ablativetūṣṭavataḥ tūṣṭavadbhyām tūṣṭavadbhyaḥ
Genitivetūṣṭavataḥ tūṣṭavatoḥ tūṣṭavatām
Locativetūṣṭavati tūṣṭavatoḥ tūṣṭavatsu

Compound tūṣṭavat -

Adverb -tūṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria