Declension table of ?tūṣṭā

Deva

FeminineSingularDualPlural
Nominativetūṣṭā tūṣṭe tūṣṭāḥ
Vocativetūṣṭe tūṣṭe tūṣṭāḥ
Accusativetūṣṭām tūṣṭe tūṣṭāḥ
Instrumentaltūṣṭayā tūṣṭābhyām tūṣṭābhiḥ
Dativetūṣṭāyai tūṣṭābhyām tūṣṭābhyaḥ
Ablativetūṣṭāyāḥ tūṣṭābhyām tūṣṭābhyaḥ
Genitivetūṣṭāyāḥ tūṣṭayoḥ tūṣṭānām
Locativetūṣṭāyām tūṣṭayoḥ tūṣṭāsu

Adverb -tūṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria