Declension table of ?tūṣṭa

Deva

NeuterSingularDualPlural
Nominativetūṣṭam tūṣṭe tūṣṭāni
Vocativetūṣṭa tūṣṭe tūṣṭāni
Accusativetūṣṭam tūṣṭe tūṣṭāni
Instrumentaltūṣṭena tūṣṭābhyām tūṣṭaiḥ
Dativetūṣṭāya tūṣṭābhyām tūṣṭebhyaḥ
Ablativetūṣṭāt tūṣṭābhyām tūṣṭebhyaḥ
Genitivetūṣṭasya tūṣṭayoḥ tūṣṭānām
Locativetūṣṭe tūṣṭayoḥ tūṣṭeṣu

Compound tūṣṭa -

Adverb -tūṣṭam -tūṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria