Declension table of ?tūṣṭa

Deva

MasculineSingularDualPlural
Nominativetūṣṭaḥ tūṣṭau tūṣṭāḥ
Vocativetūṣṭa tūṣṭau tūṣṭāḥ
Accusativetūṣṭam tūṣṭau tūṣṭān
Instrumentaltūṣṭena tūṣṭābhyām tūṣṭaiḥ tūṣṭebhiḥ
Dativetūṣṭāya tūṣṭābhyām tūṣṭebhyaḥ
Ablativetūṣṭāt tūṣṭābhyām tūṣṭebhyaḥ
Genitivetūṣṭasya tūṣṭayoḥ tūṣṭānām
Locativetūṣṭe tūṣṭayoḥ tūṣṭeṣu

Compound tūṣṭa -

Adverb -tūṣṭam -tūṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria