Declension table of tūṣṇīka

Deva

NeuterSingularDualPlural
Nominativetūṣṇīkam tūṣṇīke tūṣṇīkāni
Vocativetūṣṇīka tūṣṇīke tūṣṇīkāni
Accusativetūṣṇīkam tūṣṇīke tūṣṇīkāni
Instrumentaltūṣṇīkena tūṣṇīkābhyām tūṣṇīkaiḥ
Dativetūṣṇīkāya tūṣṇīkābhyām tūṣṇīkebhyaḥ
Ablativetūṣṇīkāt tūṣṇīkābhyām tūṣṇīkebhyaḥ
Genitivetūṣṇīkasya tūṣṇīkayoḥ tūṣṇīkānām
Locativetūṣṇīke tūṣṇīkayoḥ tūṣṇīkeṣu

Compound tūṣṇīka -

Adverb -tūṣṇīkam -tūṣṇīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria