Declension table of tūṣṇīṃśīla

Deva

NeuterSingularDualPlural
Nominativetūṣṇīṃśīlam tūṣṇīṃśīle tūṣṇīṃśīlāni
Vocativetūṣṇīṃśīla tūṣṇīṃśīle tūṣṇīṃśīlāni
Accusativetūṣṇīṃśīlam tūṣṇīṃśīle tūṣṇīṃśīlāni
Instrumentaltūṣṇīṃśīlena tūṣṇīṃśīlābhyām tūṣṇīṃśīlaiḥ
Dativetūṣṇīṃśīlāya tūṣṇīṃśīlābhyām tūṣṇīṃśīlebhyaḥ
Ablativetūṣṇīṃśīlāt tūṣṇīṃśīlābhyām tūṣṇīṃśīlebhyaḥ
Genitivetūṣṇīṃśīlasya tūṣṇīṃśīlayoḥ tūṣṇīṃśīlānām
Locativetūṣṇīṃśīle tūṣṇīṃśīlayoḥ tūṣṇīṃśīleṣu

Compound tūṣṇīṃśīla -

Adverb -tūṣṇīṃśīlam -tūṣṇīṃśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria