Declension table of ?tūṣṇīṃviprakramaṇa

Deva

NeuterSingularDualPlural
Nominativetūṣṇīṃviprakramaṇam tūṣṇīṃviprakramaṇe tūṣṇīṃviprakramaṇāni
Vocativetūṣṇīṃviprakramaṇa tūṣṇīṃviprakramaṇe tūṣṇīṃviprakramaṇāni
Accusativetūṣṇīṃviprakramaṇam tūṣṇīṃviprakramaṇe tūṣṇīṃviprakramaṇāni
Instrumentaltūṣṇīṃviprakramaṇena tūṣṇīṃviprakramaṇābhyām tūṣṇīṃviprakramaṇaiḥ
Dativetūṣṇīṃviprakramaṇāya tūṣṇīṃviprakramaṇābhyām tūṣṇīṃviprakramaṇebhyaḥ
Ablativetūṣṇīṃviprakramaṇāt tūṣṇīṃviprakramaṇābhyām tūṣṇīṃviprakramaṇebhyaḥ
Genitivetūṣṇīṃviprakramaṇasya tūṣṇīṃviprakramaṇayoḥ tūṣṇīṃviprakramaṇānām
Locativetūṣṇīṃviprakramaṇe tūṣṇīṃviprakramaṇayoḥ tūṣṇīṃviprakramaṇeṣu

Compound tūṣṇīṃviprakramaṇa -

Adverb -tūṣṇīṃviprakramaṇam -tūṣṇīṃviprakramaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria