Declension table of tūṣṇīṃsthāna

Deva

NeuterSingularDualPlural
Nominativetūṣṇīṃsthānam tūṣṇīṃsthāne tūṣṇīṃsthānāni
Vocativetūṣṇīṃsthāna tūṣṇīṃsthāne tūṣṇīṃsthānāni
Accusativetūṣṇīṃsthānam tūṣṇīṃsthāne tūṣṇīṃsthānāni
Instrumentaltūṣṇīṃsthānena tūṣṇīṃsthānābhyām tūṣṇīṃsthānaiḥ
Dativetūṣṇīṃsthānāya tūṣṇīṃsthānābhyām tūṣṇīṃsthānebhyaḥ
Ablativetūṣṇīṃsthānāt tūṣṇīṃsthānābhyām tūṣṇīṃsthānebhyaḥ
Genitivetūṣṇīṃsthānasya tūṣṇīṃsthānayoḥ tūṣṇīṃsthānānām
Locativetūṣṇīṃsthāne tūṣṇīṃsthānayoḥ tūṣṇīṃsthāneṣu

Compound tūṣṇīṃsthāna -

Adverb -tūṣṇīṃsthānam -tūṣṇīṃsthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria