Declension table of ?tūṣṇīṃsārā

Deva

FeminineSingularDualPlural
Nominativetūṣṇīṃsārā tūṣṇīṃsāre tūṣṇīṃsārāḥ
Vocativetūṣṇīṃsāre tūṣṇīṃsāre tūṣṇīṃsārāḥ
Accusativetūṣṇīṃsārām tūṣṇīṃsāre tūṣṇīṃsārāḥ
Instrumentaltūṣṇīṃsārayā tūṣṇīṃsārābhyām tūṣṇīṃsārābhiḥ
Dativetūṣṇīṃsārāyai tūṣṇīṃsārābhyām tūṣṇīṃsārābhyaḥ
Ablativetūṣṇīṃsārāyāḥ tūṣṇīṃsārābhyām tūṣṇīṃsārābhyaḥ
Genitivetūṣṇīṃsārāyāḥ tūṣṇīṃsārayoḥ tūṣṇīṃsārāṇām
Locativetūṣṇīṃsārāyām tūṣṇīṃsārayoḥ tūṣṇīṃsārāsu

Adverb -tūṣṇīṃsāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria