Declension table of ?tūṣṇīṃhoma

Deva

MasculineSingularDualPlural
Nominativetūṣṇīṃhomaḥ tūṣṇīṃhomau tūṣṇīṃhomāḥ
Vocativetūṣṇīṃhoma tūṣṇīṃhomau tūṣṇīṃhomāḥ
Accusativetūṣṇīṃhomam tūṣṇīṃhomau tūṣṇīṃhomān
Instrumentaltūṣṇīṃhomena tūṣṇīṃhomābhyām tūṣṇīṃhomaiḥ tūṣṇīṃhomebhiḥ
Dativetūṣṇīṃhomāya tūṣṇīṃhomābhyām tūṣṇīṃhomebhyaḥ
Ablativetūṣṇīṃhomāt tūṣṇīṃhomābhyām tūṣṇīṃhomebhyaḥ
Genitivetūṣṇīṃhomasya tūṣṇīṃhomayoḥ tūṣṇīṃhomānām
Locativetūṣṇīṃhome tūṣṇīṃhomayoḥ tūṣṇīṃhomeṣu

Compound tūṣṇīṃhoma -

Adverb -tūṣṇīṃhomam -tūṣṇīṃhomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria