Declension table of ?tūṣṇīmbhūtā

Deva

FeminineSingularDualPlural
Nominativetūṣṇīmbhūtā tūṣṇīmbhūte tūṣṇīmbhūtāḥ
Vocativetūṣṇīmbhūte tūṣṇīmbhūte tūṣṇīmbhūtāḥ
Accusativetūṣṇīmbhūtām tūṣṇīmbhūte tūṣṇīmbhūtāḥ
Instrumentaltūṣṇīmbhūtayā tūṣṇīmbhūtābhyām tūṣṇīmbhūtābhiḥ
Dativetūṣṇīmbhūtāyai tūṣṇīmbhūtābhyām tūṣṇīmbhūtābhyaḥ
Ablativetūṣṇīmbhūtāyāḥ tūṣṇīmbhūtābhyām tūṣṇīmbhūtābhyaḥ
Genitivetūṣṇīmbhūtāyāḥ tūṣṇīmbhūtayoḥ tūṣṇīmbhūtānām
Locativetūṣṇīmbhūtāyām tūṣṇīmbhūtayoḥ tūṣṇīmbhūtāsu

Adverb -tūṣṇīmbhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria