सुबन्तावली तूष्णीम्भाव

Roma

पुमान्एकद्विबहु
प्रथमातूष्णीम्भावः तूष्णीम्भावौ तूष्णीम्भावाः
सम्बोधनम्तूष्णीम्भाव तूष्णीम्भावौ तूष्णीम्भावाः
द्वितीयातूष्णीम्भावम् तूष्णीम्भावौ तूष्णीम्भावान्
तृतीयातूष्णीम्भावेन तूष्णीम्भावाभ्याम् तूष्णीम्भावैः तूष्णीम्भावेभिः
चतुर्थीतूष्णीम्भावाय तूष्णीम्भावाभ्याम् तूष्णीम्भावेभ्यः
पञ्चमीतूष्णीम्भावात् तूष्णीम्भावाभ्याम् तूष्णीम्भावेभ्यः
षष्ठीतूष्णीम्भावस्य तूष्णीम्भावयोः तूष्णीम्भावानाम्
सप्तमीतूष्णीम्भावे तूष्णीम्भावयोः तूष्णीम्भावेषु

समास तूष्णीम्भाव

अव्यय ॰तूष्णीम्भावम् ॰तूष्णीम्भावात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria