सुबन्तावली ?तूणीरवता

Roma

स्त्रीएकद्विबहु
प्रथमातूणीरवता तूणीरवते तूणीरवताः
सम्बोधनम्तूणीरवते तूणीरवते तूणीरवताः
द्वितीयातूणीरवताम् तूणीरवते तूणीरवताः
तृतीयातूणीरवतया तूणीरवताभ्याम् तूणीरवताभिः
चतुर्थीतूणीरवतायै तूणीरवताभ्याम् तूणीरवताभ्यः
पञ्चमीतूणीरवतायाः तूणीरवताभ्याम् तूणीरवताभ्यः
षष्ठीतूणीरवतायाः तूणीरवतयोः तूणीरवतानाम्
सप्तमीतूणीरवतायाम् तूणीरवतयोः तूणीरवतासु

अव्यय ॰तूणीरवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria