Declension table of ?tūṇīka

Deva

MasculineSingularDualPlural
Nominativetūṇīkaḥ tūṇīkau tūṇīkāḥ
Vocativetūṇīka tūṇīkau tūṇīkāḥ
Accusativetūṇīkam tūṇīkau tūṇīkān
Instrumentaltūṇīkena tūṇīkābhyām tūṇīkaiḥ tūṇīkebhiḥ
Dativetūṇīkāya tūṇīkābhyām tūṇīkebhyaḥ
Ablativetūṇīkāt tūṇīkābhyām tūṇīkebhyaḥ
Genitivetūṇīkasya tūṇīkayoḥ tūṇīkānām
Locativetūṇīke tūṇīkayoḥ tūṇīkeṣu

Compound tūṇīka -

Adverb -tūṇīkam -tūṇīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria