Declension table of ?tūṇayat

Deva

MasculineSingularDualPlural
Nominativetūṇayan tūṇayantau tūṇayantaḥ
Vocativetūṇayan tūṇayantau tūṇayantaḥ
Accusativetūṇayantam tūṇayantau tūṇayataḥ
Instrumentaltūṇayatā tūṇayadbhyām tūṇayadbhiḥ
Dativetūṇayate tūṇayadbhyām tūṇayadbhyaḥ
Ablativetūṇayataḥ tūṇayadbhyām tūṇayadbhyaḥ
Genitivetūṇayataḥ tūṇayatoḥ tūṇayatām
Locativetūṇayati tūṇayatoḥ tūṇayatsu

Compound tūṇayat -

Adverb -tūṇayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria