Declension table of ?tūḍyamānā

Deva

FeminineSingularDualPlural
Nominativetūḍyamānā tūḍyamāne tūḍyamānāḥ
Vocativetūḍyamāne tūḍyamāne tūḍyamānāḥ
Accusativetūḍyamānām tūḍyamāne tūḍyamānāḥ
Instrumentaltūḍyamānayā tūḍyamānābhyām tūḍyamānābhiḥ
Dativetūḍyamānāyai tūḍyamānābhyām tūḍyamānābhyaḥ
Ablativetūḍyamānāyāḥ tūḍyamānābhyām tūḍyamānābhyaḥ
Genitivetūḍyamānāyāḥ tūḍyamānayoḥ tūḍyamānānām
Locativetūḍyamānāyām tūḍyamānayoḥ tūḍyamānāsu

Adverb -tūḍyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria