Declension table of ?tūḍitavyā

Deva

FeminineSingularDualPlural
Nominativetūḍitavyā tūḍitavye tūḍitavyāḥ
Vocativetūḍitavye tūḍitavye tūḍitavyāḥ
Accusativetūḍitavyām tūḍitavye tūḍitavyāḥ
Instrumentaltūḍitavyayā tūḍitavyābhyām tūḍitavyābhiḥ
Dativetūḍitavyāyai tūḍitavyābhyām tūḍitavyābhyaḥ
Ablativetūḍitavyāyāḥ tūḍitavyābhyām tūḍitavyābhyaḥ
Genitivetūḍitavyāyāḥ tūḍitavyayoḥ tūḍitavyānām
Locativetūḍitavyāyām tūḍitavyayoḥ tūḍitavyāsu

Adverb -tūḍitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria