Declension table of ?tūḍiṣyantī

Deva

FeminineSingularDualPlural
Nominativetūḍiṣyantī tūḍiṣyantyau tūḍiṣyantyaḥ
Vocativetūḍiṣyanti tūḍiṣyantyau tūḍiṣyantyaḥ
Accusativetūḍiṣyantīm tūḍiṣyantyau tūḍiṣyantīḥ
Instrumentaltūḍiṣyantyā tūḍiṣyantībhyām tūḍiṣyantībhiḥ
Dativetūḍiṣyantyai tūḍiṣyantībhyām tūḍiṣyantībhyaḥ
Ablativetūḍiṣyantyāḥ tūḍiṣyantībhyām tūḍiṣyantībhyaḥ
Genitivetūḍiṣyantyāḥ tūḍiṣyantyoḥ tūḍiṣyantīnām
Locativetūḍiṣyantyām tūḍiṣyantyoḥ tūḍiṣyantīṣu

Compound tūḍiṣyanti - tūḍiṣyantī -

Adverb -tūḍiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria