Declension table of ?tūḍiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativetūḍiṣyamāṇā tūḍiṣyamāṇe tūḍiṣyamāṇāḥ
Vocativetūḍiṣyamāṇe tūḍiṣyamāṇe tūḍiṣyamāṇāḥ
Accusativetūḍiṣyamāṇām tūḍiṣyamāṇe tūḍiṣyamāṇāḥ
Instrumentaltūḍiṣyamāṇayā tūḍiṣyamāṇābhyām tūḍiṣyamāṇābhiḥ
Dativetūḍiṣyamāṇāyai tūḍiṣyamāṇābhyām tūḍiṣyamāṇābhyaḥ
Ablativetūḍiṣyamāṇāyāḥ tūḍiṣyamāṇābhyām tūḍiṣyamāṇābhyaḥ
Genitivetūḍiṣyamāṇāyāḥ tūḍiṣyamāṇayoḥ tūḍiṣyamāṇānām
Locativetūḍiṣyamāṇāyām tūḍiṣyamāṇayoḥ tūḍiṣyamāṇāsu

Adverb -tūḍiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria