Declension table of ?tūḍhavatī

Deva

FeminineSingularDualPlural
Nominativetūḍhavatī tūḍhavatyau tūḍhavatyaḥ
Vocativetūḍhavati tūḍhavatyau tūḍhavatyaḥ
Accusativetūḍhavatīm tūḍhavatyau tūḍhavatīḥ
Instrumentaltūḍhavatyā tūḍhavatībhyām tūḍhavatībhiḥ
Dativetūḍhavatyai tūḍhavatībhyām tūḍhavatībhyaḥ
Ablativetūḍhavatyāḥ tūḍhavatībhyām tūḍhavatībhyaḥ
Genitivetūḍhavatyāḥ tūḍhavatyoḥ tūḍhavatīnām
Locativetūḍhavatyām tūḍhavatyoḥ tūḍhavatīṣu

Compound tūḍhavati - tūḍhavatī -

Adverb -tūḍhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria