Declension table of ?tūḍhavat

Deva

NeuterSingularDualPlural
Nominativetūḍhavat tūḍhavantī tūḍhavatī tūḍhavanti
Vocativetūḍhavat tūḍhavantī tūḍhavatī tūḍhavanti
Accusativetūḍhavat tūḍhavantī tūḍhavatī tūḍhavanti
Instrumentaltūḍhavatā tūḍhavadbhyām tūḍhavadbhiḥ
Dativetūḍhavate tūḍhavadbhyām tūḍhavadbhyaḥ
Ablativetūḍhavataḥ tūḍhavadbhyām tūḍhavadbhyaḥ
Genitivetūḍhavataḥ tūḍhavatoḥ tūḍhavatām
Locativetūḍhavati tūḍhavatoḥ tūḍhavatsu

Adverb -tūḍhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria