Declension table of ?tūḍhavat

Deva

MasculineSingularDualPlural
Nominativetūḍhavān tūḍhavantau tūḍhavantaḥ
Vocativetūḍhavan tūḍhavantau tūḍhavantaḥ
Accusativetūḍhavantam tūḍhavantau tūḍhavataḥ
Instrumentaltūḍhavatā tūḍhavadbhyām tūḍhavadbhiḥ
Dativetūḍhavate tūḍhavadbhyām tūḍhavadbhyaḥ
Ablativetūḍhavataḥ tūḍhavadbhyām tūḍhavadbhyaḥ
Genitivetūḍhavataḥ tūḍhavatoḥ tūḍhavatām
Locativetūḍhavati tūḍhavatoḥ tūḍhavatsu

Compound tūḍhavat -

Adverb -tūḍhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria