Declension table of ?tūḍat

Deva

NeuterSingularDualPlural
Nominativetūḍat tūḍantī tūḍatī tūḍanti
Vocativetūḍat tūḍantī tūḍatī tūḍanti
Accusativetūḍat tūḍantī tūḍatī tūḍanti
Instrumentaltūḍatā tūḍadbhyām tūḍadbhiḥ
Dativetūḍate tūḍadbhyām tūḍadbhyaḥ
Ablativetūḍataḥ tūḍadbhyām tūḍadbhyaḥ
Genitivetūḍataḥ tūḍatoḥ tūḍatām
Locativetūḍati tūḍatoḥ tūḍatsu

Adverb -tūḍatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria