Declension table of ?tutūṣāṇā

Deva

FeminineSingularDualPlural
Nominativetutūṣāṇā tutūṣāṇe tutūṣāṇāḥ
Vocativetutūṣāṇe tutūṣāṇe tutūṣāṇāḥ
Accusativetutūṣāṇām tutūṣāṇe tutūṣāṇāḥ
Instrumentaltutūṣāṇayā tutūṣāṇābhyām tutūṣāṇābhiḥ
Dativetutūṣāṇāyai tutūṣāṇābhyām tutūṣāṇābhyaḥ
Ablativetutūṣāṇāyāḥ tutūṣāṇābhyām tutūṣāṇābhyaḥ
Genitivetutūṣāṇāyāḥ tutūṣāṇayoḥ tutūṣāṇānām
Locativetutūṣāṇāyām tutūṣāṇayoḥ tutūṣāṇāsu

Adverb -tutūṣāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria