Declension table of ?tutūḍuṣī

Deva

FeminineSingularDualPlural
Nominativetutūḍuṣī tutūḍuṣyau tutūḍuṣyaḥ
Vocativetutūḍuṣi tutūḍuṣyau tutūḍuṣyaḥ
Accusativetutūḍuṣīm tutūḍuṣyau tutūḍuṣīḥ
Instrumentaltutūḍuṣyā tutūḍuṣībhyām tutūḍuṣībhiḥ
Dativetutūḍuṣyai tutūḍuṣībhyām tutūḍuṣībhyaḥ
Ablativetutūḍuṣyāḥ tutūḍuṣībhyām tutūḍuṣībhyaḥ
Genitivetutūḍuṣyāḥ tutūḍuṣyoḥ tutūḍuṣīṇām
Locativetutūḍuṣyām tutūḍuṣyoḥ tutūḍuṣīṣu

Compound tutūḍuṣi - tutūḍuṣī -

Adverb -tutūḍuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria