Declension table of ?tuturvāṇa

Deva

NeuterSingularDualPlural
Nominativetuturvāṇam tuturvāṇe tuturvāṇāni
Vocativetuturvāṇa tuturvāṇe tuturvāṇāni
Accusativetuturvāṇam tuturvāṇe tuturvāṇāni
Instrumentaltuturvāṇena tuturvāṇābhyām tuturvāṇaiḥ
Dativetuturvāṇāya tuturvāṇābhyām tuturvāṇebhyaḥ
Ablativetuturvāṇāt tuturvāṇābhyām tuturvāṇebhyaḥ
Genitivetuturvāṇasya tuturvāṇayoḥ tuturvāṇānām
Locativetuturvāṇe tuturvāṇayoḥ tuturvāṇeṣu

Compound tuturvāṇa -

Adverb -tuturvāṇam -tuturvāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria