Declension table of ?tutundāna

Deva

NeuterSingularDualPlural
Nominativetutundānam tutundāne tutundānāni
Vocativetutundāna tutundāne tutundānāni
Accusativetutundānam tutundāne tutundānāni
Instrumentaltutundānena tutundānābhyām tutundānaiḥ
Dativetutundānāya tutundānābhyām tutundānebhyaḥ
Ablativetutundānāt tutundānābhyām tutundānebhyaḥ
Genitivetutundānasya tutundānayoḥ tutundānānām
Locativetutundāne tutundānayoḥ tutundāneṣu

Compound tutundāna -

Adverb -tutundānam -tutundānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria