Declension table of ?tutundāna

Deva

MasculineSingularDualPlural
Nominativetutundānaḥ tutundānau tutundānāḥ
Vocativetutundāna tutundānau tutundānāḥ
Accusativetutundānam tutundānau tutundānān
Instrumentaltutundānena tutundānābhyām tutundānaiḥ tutundānebhiḥ
Dativetutundānāya tutundānābhyām tutundānebhyaḥ
Ablativetutundānāt tutundānābhyām tutundānebhyaḥ
Genitivetutundānasya tutundānayoḥ tutundānānām
Locativetutundāne tutundānayoḥ tutundāneṣu

Compound tutundāna -

Adverb -tutundānam -tutundānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria