Declension table of ?tutumpvas

Deva

MasculineSingularDualPlural
Nominativetutumpvān tutumpvāṃsau tutumpvāṃsaḥ
Vocativetutumpvan tutumpvāṃsau tutumpvāṃsaḥ
Accusativetutumpvāṃsam tutumpvāṃsau tutumpuṣaḥ
Instrumentaltutumpuṣā tutumpvadbhyām tutumpvadbhiḥ
Dativetutumpuṣe tutumpvadbhyām tutumpvadbhyaḥ
Ablativetutumpuṣaḥ tutumpvadbhyām tutumpvadbhyaḥ
Genitivetutumpuṣaḥ tutumpuṣoḥ tutumpuṣām
Locativetutumpuṣi tutumpuṣoḥ tutumpvatsu

Compound tutumpvat -

Adverb -tutumpvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria