Declension table of ?tutumpuṣī

Deva

FeminineSingularDualPlural
Nominativetutumpuṣī tutumpuṣyau tutumpuṣyaḥ
Vocativetutumpuṣi tutumpuṣyau tutumpuṣyaḥ
Accusativetutumpuṣīm tutumpuṣyau tutumpuṣīḥ
Instrumentaltutumpuṣyā tutumpuṣībhyām tutumpuṣībhiḥ
Dativetutumpuṣyai tutumpuṣībhyām tutumpuṣībhyaḥ
Ablativetutumpuṣyāḥ tutumpuṣībhyām tutumpuṣībhyaḥ
Genitivetutumpuṣyāḥ tutumpuṣyoḥ tutumpuṣīṇām
Locativetutumpuṣyām tutumpuṣyoḥ tutumpuṣīṣu

Compound tutumpuṣi - tutumpuṣī -

Adverb -tutumpuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria