Declension table of ?tutumphvas

Deva

MasculineSingularDualPlural
Nominativetutumphvān tutumphvāṃsau tutumphvāṃsaḥ
Vocativetutumphvan tutumphvāṃsau tutumphvāṃsaḥ
Accusativetutumphvāṃsam tutumphvāṃsau tutumphuṣaḥ
Instrumentaltutumphuṣā tutumphvadbhyām tutumphvadbhiḥ
Dativetutumphuṣe tutumphvadbhyām tutumphvadbhyaḥ
Ablativetutumphuṣaḥ tutumphvadbhyām tutumphvadbhyaḥ
Genitivetutumphuṣaḥ tutumphuṣoḥ tutumphuṣām
Locativetutumphuṣi tutumphuṣoḥ tutumphvatsu

Compound tutumphvat -

Adverb -tutumphvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria