Declension table of ?tutumphāna

Deva

NeuterSingularDualPlural
Nominativetutumphānam tutumphāne tutumphānāni
Vocativetutumphāna tutumphāne tutumphānāni
Accusativetutumphānam tutumphāne tutumphānāni
Instrumentaltutumphānena tutumphānābhyām tutumphānaiḥ
Dativetutumphānāya tutumphānābhyām tutumphānebhyaḥ
Ablativetutumphānāt tutumphānābhyām tutumphānebhyaḥ
Genitivetutumphānasya tutumphānayoḥ tutumphānānām
Locativetutumphāne tutumphānayoḥ tutumphāneṣu

Compound tutumphāna -

Adverb -tutumphānam -tutumphānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria