Declension table of ?tutumpāna

Deva

MasculineSingularDualPlural
Nominativetutumpānaḥ tutumpānau tutumpānāḥ
Vocativetutumpāna tutumpānau tutumpānāḥ
Accusativetutumpānam tutumpānau tutumpānān
Instrumentaltutumpānena tutumpānābhyām tutumpānaiḥ tutumpānebhiḥ
Dativetutumpānāya tutumpānābhyām tutumpānebhyaḥ
Ablativetutumpānāt tutumpānābhyām tutumpānebhyaḥ
Genitivetutumpānasya tutumpānayoḥ tutumpānānām
Locativetutumpāne tutumpānayoḥ tutumpāneṣu

Compound tutumpāna -

Adverb -tutumpānam -tutumpānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria