Declension table of ?tutujāna

Deva

MasculineSingularDualPlural
Nominativetutujānaḥ tutujānau tutujānāḥ
Vocativetutujāna tutujānau tutujānāḥ
Accusativetutujānam tutujānau tutujānān
Instrumentaltutujānena tutujānābhyām tutujānaiḥ tutujānebhiḥ
Dativetutujānāya tutujānābhyām tutujānebhyaḥ
Ablativetutujānāt tutujānābhyām tutujānebhyaḥ
Genitivetutujānasya tutujānayoḥ tutujānānām
Locativetutujāne tutujānayoḥ tutujāneṣu

Compound tutujāna -

Adverb -tutujānam -tutujānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria