Declension table of ?tutuhvas

Deva

MasculineSingularDualPlural
Nominativetutuhvān tutuhvāṃsau tutuhvāṃsaḥ
Vocativetutuhvan tutuhvāṃsau tutuhvāṃsaḥ
Accusativetutuhvāṃsam tutuhvāṃsau tutuhuṣaḥ
Instrumentaltutuhuṣā tutuhvadbhyām tutuhvadbhiḥ
Dativetutuhuṣe tutuhvadbhyām tutuhvadbhyaḥ
Ablativetutuhuṣaḥ tutuhvadbhyām tutuhvadbhyaḥ
Genitivetutuhuṣaḥ tutuhuṣoḥ tutuhuṣām
Locativetutuhuṣi tutuhuṣoḥ tutuhvatsu

Compound tutuhvat -

Adverb -tutuhvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria