Declension table of ?tutudādyāna

Deva

MasculineSingularDualPlural
Nominativetutudādyānaḥ tutudādyānau tutudādyānāḥ
Vocativetutudādyāna tutudādyānau tutudādyānāḥ
Accusativetutudādyānam tutudādyānau tutudādyānān
Instrumentaltutudādyānena tutudādyānābhyām tutudādyānaiḥ tutudādyānebhiḥ
Dativetutudādyānāya tutudādyānābhyām tutudādyānebhyaḥ
Ablativetutudādyānāt tutudādyānābhyām tutudādyānebhyaḥ
Genitivetutudādyānasya tutudādyānayoḥ tutudādyānānām
Locativetutudādyāne tutudādyānayoḥ tutudādyāneṣu

Compound tutudādyāna -

Adverb -tutudādyānam -tutudādyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria