Declension table of ?tutuṭvas

Deva

NeuterSingularDualPlural
Nominativetutuṭvat tutuṭuṣī tutuṭvāṃsi
Vocativetutuṭvat tutuṭuṣī tutuṭvāṃsi
Accusativetutuṭvat tutuṭuṣī tutuṭvāṃsi
Instrumentaltutuṭuṣā tutuṭvadbhyām tutuṭvadbhiḥ
Dativetutuṭuṣe tutuṭvadbhyām tutuṭvadbhyaḥ
Ablativetutuṭuṣaḥ tutuṭvadbhyām tutuṭvadbhyaḥ
Genitivetutuṭuṣaḥ tutuṭuṣoḥ tutuṭuṣām
Locativetutuṭuṣi tutuṭuṣoḥ tutuṭvatsu

Compound tutuṭvat -

Adverb -tutuṭvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria