Declension table of ?tutuṭvas

Deva

MasculineSingularDualPlural
Nominativetutuṭvān tutuṭvāṃsau tutuṭvāṃsaḥ
Vocativetutuṭvan tutuṭvāṃsau tutuṭvāṃsaḥ
Accusativetutuṭvāṃsam tutuṭvāṃsau tutuṭuṣaḥ
Instrumentaltutuṭuṣā tutuṭvadbhyām tutuṭvadbhiḥ
Dativetutuṭuṣe tutuṭvadbhyām tutuṭvadbhyaḥ
Ablativetutuṭuṣaḥ tutuṭvadbhyām tutuṭvadbhyaḥ
Genitivetutuṭuṣaḥ tutuṭuṣoḥ tutuṭuṣām
Locativetutuṭuṣi tutuṭuṣoḥ tutuṭvatsu

Compound tutuṭvat -

Adverb -tutuṭvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria